A 414-31 Tājikanīlakaṇṭhī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 414/31
Title: Tājikanīlakaṇṭhī
Dimensions: 32.1 x 15.8 cm x 54 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4202
Remarks:
Reel No. A 414-31 Inventory No. 74944
Title Tājikanīlakaṃṭhiṭīkā
Remarks This commentary named Saṃjñātantra made by Viśvanātha over the basic text Tājikanīlakaṃṭhī.
Author Viśvanātha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, fols. 38–41and 49 missing
Size 32.5 x 16.0 cm
Folios 49
Lines per Folio 11–13
Foliation figures in the lower right-hand margin on the verso
Date of Copying ŚS 1515
Place of Deposit NAK
Accession No. 5/4202
Manuscript Features
Excerpts
Beginning
oṃ brahmaṇe namaḥ || śrīvighnakartre namaḥ ||
caṃḍīkuṃḍalamākalayyakutukā (!) daṃḍābhaśuṃḍāgrabhaṃ
kṛtvā tāṃ[[ḍa]]vaḍaṃvare paśupate khelan khalūtthaṃ khalan ||
(2) caṃḍāṃśor iva maṃḍalaṃ tadaparaṃ saṃdarśan (!) navare
heraṃbo jagadaṃvikāṃ vihasayan vaḥ śreyase garjatāṃ 1
divākaro nāma babhūva vidvān
divākarāṃ(3)bho gaṇiteṣu manye
svakalpitair yeṇa (!) nivaṃdhavṛṃdair
baddhaṃ jagadarśitaviśva 2 (!)
tasyātmajāḥ paṃcasamā babhūvuḥ
paṃceṃdrakalpāgaṇitāgameṣu
(4) paṃcānanāvādigajeṃdrabhede
paṃcāgnikalpā dvijakarmaṇā ca 3 (fol. 1v1–4)
End
kathaṃbhūtaḥ vipaścit paṃḍitaḥ | atiśāstraniṣṭaḥ (!) | vedaśāḥ/// (11) ragraṃtha (!) vyadhāt kṛtavān | kathaṃbhūtaṃ sahamāvataṃsaṃ sahamaṃ sahamarūpakaśā/// (12) vicārasya samyak nirūpatvāt (!) | punaḥ kathaṃbhūtaṃ vidvachiva (!) prītikaraṃ paṃḍitaṃ/// (fol. 54v10–12)
Colophon
iti ///tmaja viśvanāthadaivajñaviracite nīlakaṃṭhajyotirvitkṛtasaṃjñātaṃtre saha (14)/// kāra viśvanāthena saṃjñātaṃtraprakāśikā ||
ṭīkāṭīkākṛtā kuryāt sajja(15)/// dhanaṃ ||
caṃdravāṇaśaracaṃdra 1551 saramete hāyane /// śālibāhane || mārga/// (fol. 54v13–15)
Microfilm Details
Reel No. A 414/31
Date of Filming 28-07-1972
Exposures 53
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/JU
Date 14-12-2005
Bibliography